पद राग सोहनी नं॰ १४३

आज सहेल्या खुली, कली कली ये।
सत गुरु सायब देख्या मुत्त रलिये॥टेर॥

उर बिच ज्ञान विज्ञान उजाला ये।
कर्म कष्ट सब लकडी जली ये॥१॥

अखण्ड उजाला सदा ही निराला।
भूल भरमना भूतणी टलीये॥२॥

सत गुरु सायब देवपुरी सा, चरण कंवल रज विभूति मिलिये।
स्वामी दीप चरण रज सेवक, अनत जन्म से मैं बिछडी मिली ये॥३॥
PADa RĀGa SOHANĪ no 143

ĀJa SAHELYĀ KHULĪ, KALĪ KALĪ YE|
SATa GURU SĀYABa DEKHYĀ MUTTa RALIYE |ṬERa|

URa BICa JÑĀNa VIJÑĀNa UJĀLĀ YE|
KARMa KAṢṬa SABa LAKAḌĪ JALĪ YE |1|

AKHAṆḌa UJĀLĀ SADĀ HĪ NIRĀLĀ|
BHŪLa BHARAMANĀ BHŪTAṆĪ ṬALĪYE |2|

SATa GURU SĀYABa DEVAPURĪ SĀ, CARAṆa KAṂVALa RAJa VIBHŪTI MILIYE|
SVĀMĪ DĪPa CARAṆa RAJa SEVAKA, ANATa JANMa SE MAIn BICHAḌĪ MILĪ YE |3|