पद राग लूरिया नं॰ १४२

सुणजे ये बेमाता रांड, शरम न आवेये।
ना जोगा सुत जण जण सुन्दर बांजडी कहलावे ये॥टेर॥

ज्यां के मन में भाव भक्ति, सपने में नहीं आवे ये।
चुगली में चतुराई आछी नीदरा कोनी आवे ये॥१॥

परमार्थ रा हीणा पापी, सत संग में नहीं जावे ये।
अपराधिया की मिजलस ऐसी, निन्द्रा करावे ये॥२॥

धोखाबाज बडा अभिमानी, बहुत घणा हरषावे ये।
भक्त संतजन खारा लागे, दोष लगावे ये॥३॥

मात पिता ईश्वर तीनू को, नाँवगो गमावे ये।
आद अनादि बडी अविद्या जगत रचावे ये॥४॥

शुद्व सतो गुण महा लक्ष्मी, महा पुरुष सुत जावे ये।
स्वामी दीप शरणे सतगुरु के, अजर अमर हो जावे ये॥५॥
PADa RĀGa LŪRIYĀ no 142

SUṆAJE YE BEMĀTĀ RĀṆḌA, ŚARAMa Na ĀVEYE|
NĀ JOGĀ SUTa JAṆa JAṆa SUNDARa BĀÑJAḌĪ KAHALĀVE YE |ṬERa|

JYĀn KE MANa MEn BHĀVa BHAKTI, SAPANE MEn NAHĪn ĀVE YE|
CUGALĪ MEn CATURĀĪ ĀCHĪ NĪDARĀ KONĪ ĀVE YE |1|

PARAMĀRTHa RĀ HĪṆĀ PĀPĪ, SATa SAṄGa MEn NAHĪn JĀVE YE|
APARĀDHIYĀ KĪ MIJALASa AISĪ, NINDRĀ KARĀVE YE |2|

DHOKHĀBĀJa BAḌĀ ABHIMĀNĪ, BAHUTa GHAṆĀ HARAṢĀVE YE|
BHAKTa SANTAJANa KHĀRĀ LĀGE, DOṢa LAGĀVE YE |3|

MĀTa PITĀ ĪŚVARa TĪNŪ KO, NĀnVAGO GAMĀVE YE|
ĀDa ANĀDI BAḌĪ AVIDYĀ JAGATa RACĀVE YE |4|

ŚUDVa SATO GUṆa MAHĀ LAKṢMĪ, MAHĀ PURUṢa SUTa JĀVE YE|
SVĀMĪ DĪPa ŚARAṆE SATAGURU KE, AJARa AMARa HO JĀVE YE |5|